Original

तुल्यबाहुबलानां च गुणैरपि निषेविनाम् ।कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान् ॥ १९ ॥

Segmented

तुल्य-बाहु-बलानाम् च गुणैः अपि निषेविनाम् कथम् स्याद् अधिकः कश्चित् स तु भुञ्जीत मानवान्

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलानाम् बल pos=n,g=m,c=6,n=p
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
अपि अपि pos=i
निषेविनाम् निषेविन् pos=a,g=m,c=6,n=p
कथम् कथम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अधिकः अधिक pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
मानवान् मानव pos=n,g=m,c=2,n=p