Original

अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः ।ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः ।सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर ॥ १७ ॥

Segmented

अमात्यानाम् च सर्वेषाम् मध्यस्थानाम् च सर्वशः ये च त्वा अभिप्रशंसेयुः निन्देयुः अथवा पुनः सर्वान् सु परिणीतान् तान् कारयेत युधिष्ठिर

Analysis

Word Lemma Parse
अमात्यानाम् अमात्य pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
मध्यस्थानाम् मध्यस्थ pos=a,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अभिप्रशंसेयुः अभिप्रशंस् pos=v,p=3,n=p,l=vidhilin
निन्देयुः निन्द् pos=v,p=3,n=p,l=vidhilin
अथवा अथवा pos=i
पुनः पुनर् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
सु सु pos=i
परिणीतान् परिणी pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
कारयेत कारय् pos=v,p=3,n=s,l=vidhilin
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s