Original

धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम् ।राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः ॥ १६ ॥

Segmented

धर्म-ज्ञानाम् धृतिमताम् संग्रामेषु अपलायिन् राष्ट्रम् च ये ऽनुजीवन्ति ये च राज्ञो ऽनुजीविनः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
धृतिमताम् धृतिमत् pos=a,g=m,c=6,n=p
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिन् अपलायिन् pos=a,g=m,c=6,n=p
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽनुजीवन्ति अनुजीव् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽनुजीविनः अनुजीविन् pos=n,g=m,c=1,n=p