Original

गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत् ।सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः ।कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः ॥ १५ ॥

Segmented

गुप्तैः चारैः अनुमतैः पृथिवीम् अनुचारयेत् सु नीतम् यदि मे वृत्तम् प्रशंसन्ति न वा पुनः कच्चिद् रोचेत् जनपदे कच्चिद् राष्ट्रे च मे यशः

Analysis

Word Lemma Parse
गुप्तैः गुप् pos=va,g=m,c=3,n=p,f=part
चारैः चार pos=n,g=m,c=3,n=p
अनुमतैः अनुमन् pos=va,g=m,c=3,n=p,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुचारयेत् अनुचारय् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
नीतम् नी pos=va,g=n,c=2,n=s,f=part
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
pos=i
वा वा pos=i
पुनः पुनर् pos=i
कच्चिद् कच्चित् pos=i
रोचेत् रुच् pos=v,p=3,n=s,l=vidhilin
जनपदे जनपद pos=n,g=m,c=7,n=s
कच्चिद् कच्चित् pos=i
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
यशः यशस् pos=n,g=n,c=1,n=s