Original

किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम् ।कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत् ॥ १४ ॥

Segmented

किम् छिद्रम् को ऽनुषङ्गो मे किम् वा अस्ति अविनिपातितम् कुतो माम् आस्रवेद् दोष इति नित्यम् विचिन्तयेत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
छिद्रम् छिद्र pos=n,g=n,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽनुषङ्गो अनुषङ्ग pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अविनिपातितम् अविनिपातित pos=a,g=n,c=1,n=s
कुतो कुतस् pos=i
माम् मद् pos=n,g=,c=2,n=s
आस्रवेद् आस्रु pos=v,p=3,n=s,l=vidhilin
दोष दोष pos=n,g=m,c=1,n=s
इति इति pos=i
नित्यम् नित्यम् pos=i
विचिन्तयेत् विचिन्तय् pos=v,p=3,n=s,l=vidhilin