Original

आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम् ।आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः ॥ १३ ॥

Segmented

आत्मानम् सर्वतो रक्षन् राजा रक्षेत मेदिनीम् आत्म-मूलम् इदम् सर्वम् आहुः हि विदुषो जनाः

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सर्वतो सर्वतस् pos=i
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
रक्षेत रक्ष् pos=v,p=3,n=s,l=vidhilin
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
आत्म आत्मन् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
हि हि pos=i
विदुषो विद्वस् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p