Original

अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान् ।परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा ॥ १२ ॥

Segmented

अन्तरेभ्यः परान् रक्षन् परेभ्यः पुनः अन्तरान् परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् पालय नित्यदा

Analysis

Word Lemma Parse
अन्तरेभ्यः अन्तर pos=a,g=m,c=5,n=p
परान् पर pos=n,g=m,c=2,n=p
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
परेभ्यः पर pos=n,g=m,c=5,n=p
पुनः पुनर् pos=i
अन्तरान् अन्तर pos=a,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
परेभ्यः पर pos=n,g=m,c=5,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
स्वेभ्यः स्व pos=a,g=m,c=5,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
नित्यदा नित्यदा pos=i