Original

सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर ।तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ॥ ११ ॥

Segmented

सदा एव राज्ञा बोद्धव्यम् सर्व-लोकात् युधिष्ठिर तस्मात् हेतोः हि भुञ्जीत मनुष्यान् एव मानवः

Analysis

Word Lemma Parse
सदा सदा pos=i
एव एव pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
हि हि pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
एव एव pos=i
मानवः मानव pos=n,g=m,c=1,n=s