Original

संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः ।ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ॥ १० ॥

Segmented

संरक्ष्यान् पालयेद् राजा यः स राजा आर्य-कृत्तमः ये केचित् तान् न रक्षन्ति तैः अर्थो न अस्ति कश्चन

Analysis

Word Lemma Parse
संरक्ष्यान् संरक्ष् pos=va,g=m,c=2,n=p,f=krtya
पालयेद् पालय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आर्य आर्य pos=a,comp=y
कृत्तमः कृत्तम pos=a,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
तैः तद् pos=n,g=m,c=3,n=p
अर्थो अर्थ pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s