Original

भीष्म उवाच ।वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव ।ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः ॥ १ ॥

Segmented

भीष्म उवाच वनस्पतीन् भक्ष्य-फलान् न छिन्द्युः विषये तव ब्राह्मणानाम् मूल-फलम् धर्म्यम् आहुः मनीषिणः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
भक्ष्य भक्ष् pos=va,comp=y,f=krtya
फलान् फल pos=n,g=m,c=2,n=p
pos=i
छिन्द्युः छिद् pos=v,p=3,n=p,l=vidhilin
विषये विषय pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p