Original

आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् ।नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥ ८ ॥

Segmented

आजिघ्रन् पेशलान् गन्धान् फुल्लानाम् वृक्ष-वीरुधाम् नाना रूपान् वने पश्यन् रमणीयान् वनौकसः

Analysis

Word Lemma Parse
आजिघ्रन् आघ्रा pos=va,g=m,c=1,n=s,f=part
पेशलान् पेशल pos=a,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
फुल्लानाम् फुल्ल pos=a,g=f,c=6,n=p
वृक्ष वृक्ष pos=n,comp=y
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
नाना नाना pos=i
रूपान् रूप pos=n,g=m,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
रमणीयान् रमणीय pos=a,g=m,c=2,n=p
वनौकसः वनौकस् pos=n,g=m,c=2,n=p