Original

मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः ।मुदितानामरण्येषु वसतां मृगपक्षिणाम् ॥ ७ ॥

Segmented

मनः-कर्ण-सुखाः नित्यम् शृण्वन्न् उच्चावचा गिरः मुदितानाम् अरण्येषु वसताम् मृग-पक्षिणाम्

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
सुखाः सुख pos=a,g=f,c=2,n=p
नित्यम् नित्यम् pos=i
शृण्वन्न् श्रु pos=va,g=m,c=1,n=s,f=part
उच्चावचा उच्चावच pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
मुदितानाम् मुद् pos=va,g=m,c=6,n=p,f=part
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
मृग मृग pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p