Original

शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः ।तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥ ६ ॥

Segmented

शीत-वात-आतप-सहः क्षुध्-पिपासा-श्रम-क्षमः तपसा विधि-दृष्टेन शरीरम् उपशोषयन्

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रम श्रम pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
उपशोषयन् उपशोषय् pos=va,g=m,c=1,n=s,f=part