Original

जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् ।कृशः परिमिताहारश्चर्मचीरजटाधरः ॥ ५ ॥

Segmented

जुह्वानो ऽग्निम् यथाकालम् उभौ कालौ उपस्पृशन् कृशः परिमित-आहारः चर्म-चीर-जटा-धरः

Analysis

Word Lemma Parse
जुह्वानो हु pos=va,g=m,c=1,n=s,f=part
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
यथाकालम् यथाकालम् pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
कालौ काल pos=n,g=m,c=2,n=d
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part
कृशः कृश pos=a,g=m,c=1,n=s
परिमित परिमा pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
चर्म चर्मन् pos=n,comp=y
चीर चीर pos=n,comp=y
जटा जटा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s