Original

हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः ।अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥ ४ ॥

Segmented

हित्वा ग्राम्य-सुख-आचारम् तप्यमानो महत् तपः अरण्ये फल-मूल-आशी चरिष्यामि मृगैः सह

Analysis

Word Lemma Parse
हित्वा हा pos=vi
ग्राम्य ग्राम्य pos=a,comp=y
सुख सुख pos=n,comp=y
आचारम् आचार pos=n,g=m,c=2,n=s
तप्यमानो तप् pos=va,g=m,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
मृगैः मृग pos=n,g=m,c=3,n=p
सह सह pos=i