Original

तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् ।तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥ ३६ ॥

Segmented

तस्मात् प्रज्ञा-अमृतम् इदम् चिरात् माम् प्रत्युपस्थितम् तत् प्राप्य प्रार्थये स्थानम् अव्ययम् शाश्वतम् ध्रुवम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
प्रज्ञा प्रज्ञा pos=n,comp=y
अमृतम् अमृत pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चिरात् चिरात् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रत्युपस्थितम् प्रत्युपस्था pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
प्रार्थये प्रार्थय् pos=v,p=1,n=s,l=lat
स्थानम् स्थान pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=2,n=s