Original

कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् ।पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥ ३५ ॥

Segmented

कृत्वा हि विविधम् कर्म तत् तद् विविध-लक्षणम् पार्थिवैः नृपतिः सु अल्पैः कारणैः एव बध्यते

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
हि हि pos=i
विविधम् विविध pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
विविध विविध pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
पार्थिवैः पार्थिव pos=a,g=n,c=3,n=p
नृपतिः नृपति pos=n,g=m,c=1,n=s
सु सु pos=i
अल्पैः अल्प pos=a,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
एव एव pos=i
बध्यते बन्ध् pos=v,p=3,n=s,l=lat