Original

दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु ।को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥ ३४ ॥

Segmented

दिवः पतत्सु देवेषु स्थानेभ्यः च महा-ऋषिषु को हि नाम भवेन अर्थी भवेत् कारण-तत्त्व-विद्

Analysis

Word Lemma Parse
दिवः दिव् pos=n,g=,c=5,n=s
पतत्सु पत् pos=va,g=m,c=7,n=p,f=part
देवेषु देव pos=n,g=m,c=7,n=p
स्थानेभ्यः स्थान pos=n,g=n,c=5,n=p
pos=i
महा महत् pos=a,comp=y
ऋषिषु ऋषि pos=n,g=m,c=7,n=p
को pos=n,g=m,c=1,n=s
हि हि pos=i
नाम नाम pos=i
भवेन भव pos=n,g=m,c=3,n=s
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कारण कारण pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s