Original

एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् ।समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥ ३२ ॥

Segmented

एवम् संसार-चक्रे ऽस्मिन् व्याविद्धे रथ-चक्र-वत् समेति भूत-ग्रामः ऽयम् भूत-ग्रामेण कार्यवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संसार संसार pos=n,comp=y
चक्रे चक्र pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
व्याविद्धे व्याव्यध् pos=va,g=n,c=7,n=s,f=part
रथ रथ pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
समेति समि pos=v,p=3,n=s,l=lat
भूत भूत pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
ग्रामेण ग्राम pos=n,g=m,c=3,n=s
कार्यवान् कार्यवत् pos=a,g=m,c=1,n=s