Original

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् ।प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥ ३१ ॥

Segmented

आयुषो ऽन्ते प्रहाय इदम् क्षीण-प्रायम् कलेवरम् प्रतिगृह्णाति तत् पापम् कर्तुः कर्म-फलम् हि तत्

Analysis

Word Lemma Parse
आयुषो आयुस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
प्रहाय प्रहा pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
क्षीण क्षि pos=va,comp=y,f=part
प्रायम् प्राय pos=n,g=n,c=2,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
कर्तुः कर्तृ pos=a,g=m,c=6,n=s
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s