Original

क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् ।अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥ ३ ॥

Segmented

क्षेम्यः च एकाकिना गम्यः पन्थाः को अस्ति इति पृच्छ माम् अथवा न इच्छसि प्रष्टुम् अपृच्छन्न् अपि मे शृणु

Analysis

Word Lemma Parse
क्षेम्यः क्षेम्य pos=a,g=m,c=1,n=s
pos=i
एकाकिना एकाकिन् pos=a,g=m,c=3,n=s
गम्यः गम् pos=va,g=m,c=1,n=s,f=krtya
पन्थाः पथिन् pos=n,g=,c=1,n=s
को pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अथवा अथवा pos=i
pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रष्टुम् प्रच्छ् pos=vi
अपृच्छन्न् अपृच्छत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot