Original

वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् ।तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥ २९ ॥

Segmented

वीत-रागः चरन् एवम् तुष्टिम् प्राप्स्यामि शाश्वतीम् तृष्णया हि महत् पापम् अज्ञानाद् अस्मि कारितः

Analysis

Word Lemma Parse
वीत वी pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
हि हि pos=i
महत् महत् pos=a,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कारितः कारय् pos=va,g=m,c=1,n=s,f=part