Original

तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः ।सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः ॥ २७ ॥

Segmented

तेषु नित्यम् असक्तः च त्यक्त-सर्व-इन्द्रिय-क्रियः सु परित्यक्त-संकल्पः सु निर्णिक्त-आत्म-कल्मषः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
असक्तः असक्त pos=a,g=m,c=1,n=s
pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
क्रियः क्रिया pos=n,g=m,c=1,n=s
सु सु pos=i
परित्यक्त परित्यज् pos=va,comp=y,f=part
संकल्पः संकल्प pos=n,g=m,c=1,n=s
सु सु pos=i
निर्णिक्त निर्णिज् pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
कल्मषः कल्मष pos=n,g=m,c=1,n=s