Original

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥ २६ ॥

Segmented

याः काश्चिद् जीवता शक्याः कर्तुम् अभ्युदय-क्रियाः सर्वाः ताः समभित्यज्य निमेष-आदि-व्यवस्थितः

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
जीवता जीव् pos=va,g=m,c=3,n=s,f=part
शक्याः शक्य pos=a,g=f,c=1,n=p
कर्तुम् कृ pos=vi
अभ्युदय अभ्युदय pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
समभित्यज्य समभित्यज् pos=vi
निमेष निमेष pos=n,comp=y
आदि आदि pos=n,comp=y
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part