Original

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥ २५ ॥

Segmented

तक्षतो बाहुम् चन्दनेन एकम् उक्षतः न अकल्याणम् न कल्याणम् चिन्तयन्न् उभयोः तयोः

Analysis

Word Lemma Parse
तक्षतो तक्ष् pos=va,g=m,c=6,n=s,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
एकम् एक pos=n,g=m,c=2,n=s
उक्षतः उक्ष् pos=va,g=m,c=6,n=s,f=part
pos=i
अकल्याणम् अकल्याण pos=a,g=n,c=2,n=s
pos=i
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
चिन्तयन्न् चिन्तय् pos=va,g=m,c=1,n=s,f=part
उभयोः उभय pos=a,g=m,c=6,n=d
तयोः तद् pos=n,g=f,c=6,n=d