Original

एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च ।स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ॥ २३ ॥

Segmented

एक-कालम् चरन् भैक्ष्यम् गृहे द्वे च एव पञ्च च स्पृहा-पाशान् विमुच्य अहम् चरिष्यामि महीम् इमाम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=2,n=s
गृहे गृह pos=n,g=m,c=7,n=s
द्वे द्वि pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
स्पृहा स्पृहा pos=n,comp=y
पाशान् पाश pos=n,g=m,c=2,n=p
विमुच्य विमुच् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s