Original

स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि ।द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥ २० ॥

Segmented

स्वभावः तु प्रयाति अग्रे प्रभवन्ति अशनानि अपि द्वंद्वानि च विरुद्धानि तानि सर्वाणि अचिन्तयत्

Analysis

Word Lemma Parse
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
तु तु pos=i
प्रयाति प्रया pos=v,p=3,n=s,l=lat
अग्रे अग्रे pos=i
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
अशनानि अशन pos=n,g=n,c=1,n=p
अपि अपि pos=i
द्वंद्वानि द्वंद्व pos=n,g=n,c=2,n=p
pos=i
विरुद्धानि विरुध् pos=va,g=n,c=2,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अचिन्तयत् अचिन्तयत् pos=a,g=m,c=1,n=s