Original

सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः ।गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥ २ ॥

Segmented

सार्थ-गम् अहम् मार्गम् न जातु त्वद्-कृते पुनः गच्छेयम् तद् गमिष्यामि हित्वा ग्राम्य-सुखानि उत

Analysis

Word Lemma Parse
सार्थ सार्थ pos=n,comp=y
गम् गम् pos=va,g=m,c=2,n=s,f=krtya
अहम् मद् pos=n,g=,c=1,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
pos=i
जातु जातु pos=i
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
पुनः पुनर् pos=i
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
हित्वा हा pos=vi
ग्राम्य ग्राम्य pos=a,comp=y
सुखानि सुख pos=n,g=n,c=2,n=p
उत उत pos=i