Original

गमने निरपेक्षश्च पश्चादनवलोकयन् ।ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ॥ १९ ॥

Segmented

गमने निरपेक्षः च पश्चाद् अनवलोकयन् ऋजुः प्रणिहितो गच्छन् त्रस-स्थावर-वर्जकः

Analysis

Word Lemma Parse
गमने गमन pos=n,g=n,c=7,n=s
निरपेक्षः निरपेक्ष pos=a,g=m,c=1,n=s
pos=i
पश्चाद् पश्चात् pos=i
अनवलोकयन् अनवलोकयत् pos=a,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
प्रणिहितो प्रणिधा pos=va,g=m,c=1,n=s,f=part
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
त्रस त्रस pos=a,comp=y
स्थावर स्थावर pos=a,comp=y
वर्जकः वर्जक pos=a,g=m,c=1,n=s