Original

अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् ।न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः ॥ १८ ॥

Segmented

अपृच्छन् कस्यचिद् मार्गम् व्रजन् येन एव केनचित् न देशम् न दिशम् कांचिद् गन्तुम् इच्छन् विशेषतः

Analysis

Word Lemma Parse
अपृच्छन् अपृच्छत् pos=a,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
एव एव pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s
pos=i
देशम् देश pos=n,g=m,c=2,n=s
pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
गन्तुम् गम् pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
विशेषतः विशेषतः pos=i