Original

न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ।प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥ १७ ॥

Segmented

न च अपि अवहस् कंचिद् न कुर्वन् भ्रुकुटीम् क्वचित् प्रसन्न-वदनः नित्यम् सर्व-इन्द्रिय-सु संयतः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अवहस् अवहस् pos=va,g=m,c=1,n=s,f=part
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
क्वचित् क्वचिद् pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सर्व सर्व pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
सु सु pos=i
संयतः संयम् pos=va,g=m,c=1,n=s,f=part