Original

जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् ।प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥ १६ ॥

Segmented

जङ्गम-अजङ्गमान् सर्वान् न विहिंस् चतुर्विधान् प्रजाः सर्वाः स्वधर्म-स्थाः समः प्राणभृतः प्रति

Analysis

Word Lemma Parse
जङ्गम जङ्गम pos=a,comp=y
अजङ्गमान् अजङ्गम pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
विहिंस् विहिंस् pos=va,g=m,c=1,n=s,f=part
चतुर्विधान् चतुर्विध pos=a,g=m,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
स्वधर्म स्वधर्म pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=2,n=p
समः सम pos=n,g=m,c=1,n=s
प्राणभृतः प्राणभृत् pos=n,g=m,c=2,n=p
प्रति प्रति pos=i