Original

आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः ।अकुर्वाणः परैः कांचित्संविदं जातु केनचित् ॥ १५ ॥

Segmented

आत्म-आरामः प्रसन्न-आत्मा जड-अन्ध-बधिर-आकृतिः अकुर्वाणः परैः कांचित् संविदम् जातु केनचित्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जड जड pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
बधिर बधिर pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
अकुर्वाणः अकुर्वाण pos=a,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
कांचित् कश्चित् pos=n,g=f,c=2,n=s
संविदम् संविद् pos=n,g=f,c=2,n=s
जातु जातु pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s