Original

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः ॥ १४ ॥

Segmented

न शोचन् न प्रहृः च तुल्य-निन्दा-आत्म-संस्तुतिः निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः

Analysis

Word Lemma Parse
pos=i
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रहृः प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
तुल्य तुल्य pos=a,comp=y
निन्दा निन्दा pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
संस्तुतिः संस्तुति pos=n,g=m,c=1,n=s
निर्ममो निर्मम pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निष्परिग्रहः निष्परिग्रह pos=a,g=m,c=1,n=s