Original

अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥ १२ ॥

Segmented

अथवा एकः ऽहम् एक-अहम् एकैकस्मिन् वनस्पतौ चरन् भैक्ष्यम् मुनिः मुण्डः क्षपयिष्ये कलेवरम्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एक एक pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
एकैकस्मिन् एकैक pos=n,g=m,c=7,n=s
वनस्पतौ वनस्पति pos=n,g=m,c=7,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मुण्डः मुण्ड pos=a,g=m,c=1,n=s
क्षपयिष्ये क्षपय् pos=v,p=1,n=s,l=lrt
कलेवरम् कलेवर pos=n,g=n,c=2,n=s