Original

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ १० ॥

Segmented

एकान्त-शीली विमृशन् पक्व-अपक्वेन वर्तयन् पितॄन् देवान् च वन्येन वाग्भिः अद्भिः च तर्पयन्

Analysis

Word Lemma Parse
एकान्त एकान्त pos=n,comp=y
शीली शीलिन् pos=a,g=m,c=1,n=s
विमृशन् विमृश् pos=va,g=m,c=1,n=s,f=part
पक्व पक्व pos=a,comp=y
अपक्वेन अपक्व pos=a,g=n,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
pos=i
वन्येन वन्य pos=n,g=n,c=3,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अद्भिः अप् pos=n,g=n,c=3,n=p
pos=i
तर्पयन् तर्पय् pos=va,g=m,c=1,n=s,f=part