Original

सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः ।उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ॥ ८ ॥

Segmented

सकृत् पाश-अवकीर्णाः ते न भविष्यन्ति दुर्दमाः उचितेन एव भुज् ते भविष्यन्ति यत्नतः

Analysis

Word Lemma Parse
सकृत् सकृत् pos=i
पाश पाश pos=n,comp=y
अवकीर्णाः अवकृ pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
दुर्दमाः दुर्दम pos=a,g=m,c=1,n=p
उचितेन उचित pos=a,g=n,c=3,n=s
एव एव pos=i
भुज् भुज् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
यत्नतः यत्न pos=n,g=m,c=5,n=s