Original

दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत् ।मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥ ७ ॥

Segmented

दमयन्न् इव दम्यानाम् शश्वद् भारम् प्रवर्धयेत् मृदु-पूर्वम् प्रयत्नेन पाशान् अभ्यवहारयेत्

Analysis

Word Lemma Parse
दमयन्न् दमय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दम्यानाम् दम् pos=va,g=m,c=6,n=p,f=krtya
शश्वद् शश्वत् pos=i
भारम् भार pos=n,g=m,c=2,n=s
प्रवर्धयेत् प्रवर्धय् pos=v,p=3,n=s,l=vidhilin
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
पाशान् पाश pos=n,g=m,c=2,n=p
अभ्यवहारयेत् अभ्यवहारय् pos=v,p=3,n=s,l=vidhilin