Original

जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप ।व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ॥ ५ ॥

Segmented

जलौका-वत् पिबेद् राष्ट्रम् मृदु एव नराधिप व्याघ्री इव च हरेत् पुत्रम् अदष्ट्वा मा पतेद् इति

Analysis

Word Lemma Parse
जलौका जलौका pos=n,comp=y
वत् वत् pos=i
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
मृदु मृदु pos=a,g=n,c=3,n=s
एव एव pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
व्याघ्री व्याघ्री pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अदष्ट्वा अदष्ट्वा pos=i
मा मा pos=i
पतेद् पत् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i