Original

मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत् ।वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥ ४ ॥

Segmented

मधु-दोहम् दुहेद् राष्ट्रम् भ्रमरान् न विपातयेत् वत्स-अपेक्षी दुहेत् च एव स्तनान् च न विकुट्टयेत्

Analysis

Word Lemma Parse
मधु मधु pos=n,comp=y
दोहम् दोह pos=n,g=m,c=2,n=s
दुहेद् दुह् pos=v,p=3,n=s,l=vidhilin
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
भ्रमरान् भ्रमर pos=n,g=m,c=2,n=p
pos=i
विपातयेत् विपातय् pos=v,p=3,n=s,l=vidhilin
वत्स वत्स pos=n,comp=y
अपेक्षी अपेक्षिन् pos=a,g=m,c=1,n=s
दुहेत् दुह् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
स्तनान् स्तन pos=n,g=m,c=2,n=p
pos=i
pos=i
विकुट्टयेत् विकुट्टय् pos=v,p=3,n=s,l=vidhilin