Original

यथा तासां च मन्येत श्रेय आत्मन एव च ।तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ॥ ३ ॥

Segmented

यथा तासाम् च मन्येत श्रेय आत्मन एव च तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
आत्मन आत्मन् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
तथा तथा pos=i
धर्म्याणि धर्म्य pos=a,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
प्रवर्तयेत् प्रवर्तय् pos=v,p=3,n=s,l=vidhilin