Original

एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे ।सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ॥ २९ ॥

Segmented

एवम् दण्डम् च कोशम् च मित्रम् भूमिम् च लप्स्यसे सत्य-आर्जव-परः राजन् मित्र-कोश-समन्वितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
pos=i
मित्रम् मित्र pos=n,g=n,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
सत्य सत्य pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मित्र मित्र pos=n,comp=y
कोश कोश pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s