Original

तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव ।सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥ २८ ॥

Segmented

तस्माद् एतेषु सर्वेषु प्रीतिमान् भव पार्थिव सत्यम् आर्जवम् अक्रोधम् आनृशंस्यम् च पालय

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
अक्रोधम् अक्रोध pos=n,g=m,c=2,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
pos=i
पालय पालय् pos=v,p=2,n=s,l=lot