Original

प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च ।तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ॥ २७ ॥

Segmented

तपस्वी सत्य-वादी च बुद्धिमान् च अभिरक्षति

Analysis

Word Lemma Parse
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
pos=i
अभिरक्षति अभिरक्ष् pos=v,p=3,n=s,l=lat