Original

अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत ।ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥ २६ ॥

Segmented

अङ्गम् एतत् महत् राज्ञाम् धनिनो नाम भारत ककुदम् सर्व-भूतानाम् धनस्थो न अत्र संशयः

Analysis

Word Lemma Parse
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
धनिनो धनिन् pos=a,g=m,c=1,n=p
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s
ककुदम् ककुद pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
धनस्थो धनस्थ pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s