Original

नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः ।संशयं लभते किंचित्तेन राजा विगर्ह्यते ॥ २४ ॥

Segmented

नरः चेद् कृषि-गोरक्ष्यम् वाणिज्यम् च अपि अनुष्ठितः संशयम् लभते किंचित् तेन राजा विगर्ह्यते

Analysis

Word Lemma Parse
नरः नर pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
कृषि कृषि pos=n,comp=y
गोरक्ष्यम् गोरक्ष्य pos=n,g=n,c=2,n=s
वाणिज्यम् वाणिज्य pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
संशयम् संशय pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तेन तेन pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विगर्ह्यते विगर्ह् pos=v,p=3,n=s,l=lat