Original

कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम् ।पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ॥ २३ ॥

Segmented

कृषि-गोरक्ष्य-वाणिज्यम् यत् च अन्यत् किंचिद् ईदृशम् पुरुषैः कारयेत् कर्म बहुभिः सह कर्मिभिः

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
गोरक्ष्य गोरक्ष्य pos=n,comp=y
वाणिज्यम् वाणिज्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
कर्मिभिः कर्मिन् pos=a,g=m,c=3,n=p