Original

दण्ड्यास्ते च महाराज धनादानप्रयोजनाः ।प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ॥ २२ ॥

Segmented

दण्डय् ते च महा-राज धन-आदान-प्रयोजनाः प्रयोगम् कारयेयुः तान् यथा बलि-करान् तथा

Analysis

Word Lemma Parse
दण्डय् दण्डय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धन धन pos=n,comp=y
आदान आदान pos=n,comp=y
प्रयोजनाः प्रयोजन pos=n,g=m,c=1,n=p
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
कारयेयुः कारय् pos=v,p=3,n=p,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
यथा यथा pos=i
बलि बलि pos=n,comp=y
करान् कर pos=n,g=m,c=2,n=p
तथा तथा pos=i