Original

मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः ।इष्टादातार एवैते नैते भूतस्य भावकाः ॥ २० ॥

Segmented

मा ते राष्ट्रे याचनका मा ते भूयुः च दस्यवः इष्ट-आदातृ एव एते न एते भूतस्य भावकाः

Analysis

Word Lemma Parse
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
याचनका याचनक pos=n,g=m,c=1,n=p
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूयुः भू pos=v,p=3,n=p,l=lun_unaug
pos=i
दस्यवः दस्यु pos=n,g=m,c=1,n=p
इष्ट इष् pos=va,comp=y,f=part
आदातृ आदातृ pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
भूतस्य भूत pos=n,g=m,c=6,n=s
भावकाः भावक pos=a,g=m,c=1,n=p