Original

भीष्म उवाच ।यथादेशं यथाकालमपि चैव यथाबलम् ।अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥ २ ॥

Segmented

भीष्म उवाच यथादेशम् यथाकालम् अपि च एव यथाबलम् अनुशिष्यात् प्रजा राजा धर्म-अर्थी तद्-हिते रतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथादेशम् यथादेशम् pos=i
यथाकालम् यथाकालम् pos=i
अपि अपि pos=i
pos=i
एव एव pos=i
यथाबलम् यथाबलम् pos=i
अनुशिष्यात् अनुशास् pos=v,p=3,n=s,l=vidhilin
प्रजा प्रजा pos=n,g=f,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part